अधोलिखितं गद्यांशं पठित्वा तदनन्तरं प्रदत्तप्रश्नानां विकल्पात्मकोत्तरेषु समुचितम् उत्तरं चित्वा लिखत। पुरा गुजरातप्रदेशे एकस्मिन् ग्रामे एकं गुरुकुलम् आसीत्। तत्र
द्विशतं छात्राः । गुरुभ्यः अनेकान् विषयान् पठन्ति स्म। तेषां
भोजनादिव्यवस्थाम् एका नगरस्थिता संस्था अकरोत्। एकदा
संस्थाधिकारिणः छात्रेभ्यः एक वैद्यं प्रेषितवन्तः। सः चीन् मासान् तत्र
अवसत्। किन्तु कोऽपि रुग्णः तस्य समीपे चिकित्साय म आगच्छत्।
वैद्यराजः प्रधानाचार्यम् अपृच्छत् - किम् अत्र कोऽति रोगी न भवति ?
प्रधानाचार्यः विहस्य अवदत - वैद्यराज! अस्य एक रहस्यम् अस्ति।
अत्र सर्वे तदा भोजन कर्वन्ति, यदा ते तीव्रक्षधाम अनभवन्ति। यदा
तेषां भोजनेन तृप्तिः भवति, ततः पूर्वम् एव ते भोजनं त्यजन्ति। एतत्
एव एतेषां स्वास्थ्यस्य रहस्यम्। भवान् जानाति एवं यत स्वस्थाः नराः
औषधं न सेवन्ते। तद्वचनं श्रुत्वा वैद्यः हस्त्विा अवदत् - अत्र मम
उपयोगः न अस्ति। अहं गच्छामि। नमस्कारः। यत्र रोगः तत्र वैद्यः ।   ‘कोऽपि’ पदे सन्धि: अस्ति -

  • 1

    व्यञ्जनसन्धि:

  • 2

    यण्सन्धि:

  • 3

    विसर्गसन्धि:

  • 4

    श्चुत्वसन्धि:

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book