रचनात्मकशिक्षणेन अभिप्राय अस्ति -

  • 1

    स्वपाठानुगुणं विभिन्न-सहायकसामग्र्या रचयन्ति

  • 2

    छात्रा: पाठ्यासमग्रयां विभिन्न-उदाहरणानि पठन्ति

  • 3

    छात्रा स्वानुभवानुगुणं पाठ्यसम्बद्ध-शब्दपद-वाक्यादीनां व्याख्यां कुर्वन्ति

  • 4

    अध्यापककथनानुगुणं शोधकार्यं कुर्वन्ति

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book