ससन्दर्भ व्याकरणम् नाम-

  • 1

    स्वाभाविकभाषायाः उदाहरणेषु रूपाणां परिचयः तथा च सन्दर्भे तेषाम् अध्ययनम् ।

  • 2

     व्यवस्थितसंरचनामाध्यमेन रूपाणाम् अधिगमनम् येन विद्यार्थी क्रमशः विकासं प्राप्नोति ।

  • 3

    पुनः पुनः अभ्यासबलेन व्याकरणस्य अधिगमनम्

  • 4

     पूर्वम् रूपाणाम् ज्ञानम् अनन्तरं प्रयोगं प्रति प्रवृत्तिः

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book