निर्देश : निम्नलिखित गद्यावतरण को ध्यानपूर्वक पढ़कर का सही विकल्प चुनकर उत्तर दीजिए। परेषाम् उपकरणमेव 'परोपकार' इति कथ्यते। परोपकरणं मानवानामेकः सात्त्विकः सद्गुणः स्वीकृतः। परोपकारसद्गुणेन मानवेषु सहयोग भावना वर्धते। यदि वयं परेषां जनानां उपकारं करिष्यामः तर्हि परेऽपि अस्माकं हितं विधास्यन्ति। परस्परोपकरणेनैव अस्माकं कल्याणं भवितुं शक्यते। जन-कल्याणायैव सत्पुरुषा मनसा, वाचा, कर्मणा च परोपकाररताःदृश्यन्ते। सत्पुरुषाणां सम्पत्तयः परजीवेभ्यः एव भवन्ति।
धर्मशास्त्रेषु परोपकारस्य महत्त्वं विशदरूपेण वर्णितम्। सत्परोपकारीतु स एव भवति यः स्वार्थ विहाय परेषां हितसाधने रमते।अनेकानि उदाहरणान्यपि तत्र वर्तन्ते। महर्षिः दधीचिं, रन्तिदेवं वा को न जानाति। प्रकृतिरपि परोपकाररता दृश्यते। नद्यः परार्थमेवजलं वहन्ति। वृक्षाः परहितायैव फलन्ति। गावः स्वदुग्धं परेभ्यःएव यच्छन्ति। परोपकाररूपं सद्गुणं सदैव उपार्जयेयुः। परोपकारभावनयैव अस्माकं, अस्माकं देशस्य च कल्याणं भवितुंशक्यते। ‘सदैव’ पद में सन्धि है-

  • 1

    यण्

  • 2

    वृद्धि

  • 3

    गुण

  • 4

    अयादि

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book