अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत् ।
एकस्मिनवसरे कदाचित् लक्ष्मी: पार्वतीम् अवदत् प्रेम्वा-“गौरि! स्वपत्युः नाम उच्यताम् । अन्यथा अहं क्रीडाजेन भवतीं ताडयेयम् ।" इति । तदा पार्वती अवदत्- “मम पत्युः नाम शिवः" इति । शिवपदस्य अन्यार्थः शृगालः इत्यर्थं मत्त्वा लक्ष्मी: अपृच्छत् । “किं भवत्याः वतिः शृगालः ?' इति । “मम पतिः स्थाणुरिति निर्दिश्यते" इति उक्तवर्ती पार्वतीं । लक्ष्मीः अवदत्-किं सः स्तम्भः ? इति । 'सः अस्ति पशुपतिः" इति अवदत् पार्वती । “तन्ताम सः पशून चारयति इत्यर्थः" इति अवदत् लक्ष्मीः । एतादृशः लक्ष्मी-पार्वत्योः संलाप: सर्वेषां मङ्गलाय भवतु । कयो: संलाप: सर्वेषां मङ्गलाय भवतु -

  • 1

    मौर्या:

  • 2

    लक्ष्मी-पार्वत्यो:

  • 3

    पार्वत्या:

  • 4

    लक्षम्या:

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book