नोट : निम्नलिखित गद्यावतरण को ध्यानपूर्वक पढ़कर सही विकल्प चुनकर उत्तर दीजिए ।
परेषाम् उपकरणमेव 'परोपकार' इति कथ्यते । परोपकरणं मानवानामेकः सात्विकः सद्गुणः स्वीकृतः । परोपकारसद्गुणेन मानवेषु सहयोग भावना वर्धते । यदि वयं परेषां जनानां उपकारं करिष्यामः तर्हि परेऽपि अस्माकं हितं विधास्यन्ति । परस्परोपकरणेनैव अस्माकं कल्याणं भवितुं शक्यते । जन-कल्याणायैव सत्पुरुषा मनसा, वाचा, कर्मणा च परोपकाररता: दृश्यन्ते । सत्पुरुषाणां सम्पत्तयः परजीवेभ्यः एव भवन्ति । धर्मशास्त्रेषु परोपकारस्त महत्त्वं विशदरूपेण वर्णितम् । सत्परोपकारी तु स एव भवति यः स्वार्थ विहाय परेषां हितसाधने रमते । अनेकानि उदाहरणान्यपि तत्र वर्तन्ते । महर्षिः दधीचिं, रन्तिदेवं वा को न जानाति । प्रकृतिरपि परोपकाररता दृश्यते । नद्यः परार्थमेव जलं वहन्ति । वृक्षाः परहितायैव फलन्ति । गावः स्वदुग्धं परेभ्यः एव यच्छन्ति । परोपकाररूपं | सद्गुणं सदैव उपार्जयेयुः । परोपकारभावनयैव अस्माकं, अस्माकं देशस्य च कल्याणं भवितुं शक्यते । 'सदैव' पदे में सन्धि है

  • 1

    गुण्

  • 2

    वृद्धि

  • 3

    अयादि

  • 4

    यण्

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book