शिक्षार्थिनां त्रुटिसंशोधनार्थं शिक्षक:-

  • 1

    दोषस्य पुनरावृत्तिकारणात् छात्रं भर्त्सयेत्

  • 2

    छात्रान् प्रोत्साहयितुम् आशावादीप्रवृत्तिं धारयेत्

  • 3

    छात्राणां दोषान् अधोरेखाङ्कितान् कुर्यात्

  • 4

    छात्रस्य प्रत्येकं दोषस्य संशोधनं कुर्यात्
     

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book