वर्तमानयुगः संगणकयुगः इति निगद्यते । सर्वप्रथमं सांख्यिकी- संगणकस्य निर्माणं पेनसिलवानिया विश्वविद्यालये 1946 ईसवीये अभवन् । तदा एतस्य भारः त्रिंशत्-टन-परिमितम् आसीत्। आकार-प्रकारदृष्ट्या कार्यक्षमतां चाश्रित्य संगणकः चतुर्वर्गेषु-मेनफ्रेम संगणकः, मिनिसंगणकः, माइक्रोसंगणकः, सुपरसंगणकः च। प्रारम्भकाले अस्य उपयोगः केवलं गणनाकार्ये समभवत्, परन्तु साम्प्रतम् अस्योपयोगः प्रायः सर्वेषु कार्येषु अनिवार्यतां धत्ते ।
प्रारम्भ में संगणक का प्रयोग किया जाता था-

  • 1

    भवननिर्माण के क्षेत्र में 

  • 2

    कला के क्षेत्र में

  • 3

    गणना के कार्य में

  • 4

    ऋतु निर्देशन के क्षेत्र में

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book