वर्तमानयुगः संगणकयुगः इति निगद्यते । सर्वप्रथमं सांख्यिकी- संगणकस्य निर्माणं पेनसिलवानिया विश्वविद्यालये 1946 ईसवीये अभवन् । तदा एतस्य भारः त्रिंशत्-टन-परिमितम् आसीत्। आकार-प्रकारदृष्ट्या कार्यक्षमतां चाश्रित्य संगणकः चतुर्वर्गेषु-मेनफ्रेम संगणकः, मिनिसंगणकः, माइक्रोसंगणकः, सुपरसंगणकः च। प्रारम्भकाले अस्य उपयोगः केवलं गणनाकार्ये समभवत्, परन्तु साम्प्रतम् अस्योपयोगः प्रायः सर्वेषु कार्येषु अनिवार्यतां धत्ते ।
 सर्वप्रथम सांख्यिकी संगणक का निर्माण कहाँ हुआ-

  • 1

    कैम्ब्रिज विश्वविद्यालय

  • 2

    कैम्ब्रिज विश्वविद्यालय

  • 3

    ऑक्सफोर्ड विश्वविद्यालय

  • 4

    उपर्युक्त में से कोई नहीं

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book