कस्मिन्श्चित् पाठे उपस्थितस्य चित्रस्य प्रतिकृतिः वा कथं प्रयोगः क्रियते-

  • 1

    एतत् पुस्तकस्य अदृश्यसंकल्पनानाम् अवबोधे साहायंकरोति।

  • 2

    पाठस्य रचना कठिना भवति, किन्तु चित्राणाम् अंकनं सरलम्।

  • 3

    पाठ्यपुस्तकेषु पाठेषु च प्रतिकृतीनाम् उपस्थितेः इदानीं चलनम्(trend) अस्ति।

  • 4

    एतत् पाठ्यपुस्तकम् आकर्षकं करोति ।

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book