छात्रस्वायत्तता अनेन प्रोत्साहिता भवति-

  • 1

     कक्ष्यायां सर्वे च्छात्राः पर्यायेण नायकाः क्रियन्ते इति विधानेन

  • 2

     छात्रेषु अनुशासनस्य उपनिक्षेपणेन

  • 3

    स्वमौल्याङ्कने सहाध्याय्याकलने च छात्राणां समावेशनेन

  • 4

    असकृत् गृहाध्ययने नियोजनेन

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book