अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि पूर्वम् आसीत्। सर्वेषां जीवने विज्ञानौपकरणानि प्रविष्टानि । नगरेषु ग्रामेषु च सर्वे जनाः स्व स्व कार्येषु विज्ञानस्य साधनानां प्रयोगः कुर्वन्ति। रेलयानं दूरं गन्तुं लोकप्रियं वाहनं अस्ति। दूरस्था: शब्दाः अपि रेडियो माध्यमेन गृह्यन्ते। अधुना टेलीविजनयन्त्रं महदुपकारकं वर्तते। तेन ग्रहे स्थिताः वयं चित्राणि पश्यामः। चित्रस्थपात्राणां वचनानि श्रुणुम: कम्प्यूटरयन्त्रं लघुकायमपि महदुपकारकं वर्तते। यद्यपि सहस्त्राधिकानां विज्ञानोपकरणानां प्रयोगः अहर्निशं भवति तथा जनानां सुविधावर्धनार्थं नवीनानि उपकरणानि आविष्क्रियन्ते। आयुर्विज्ञानस्य आविष्कारैः रोगाः दूरीक्रियन्ते। जनानां जीवने सुखं च वर्धते । संविभाग विषये का उक्तिः समीचीना -

  • 1

    एतेन शिक्षकस्य समयस्य सञ्चयः भवति, अपि च छात्राः कार्यरताः तिष्ठन्ति।

  • 2

    एतेन छात्रस्य क्रमशः प्रगतिविषये शिक्षकस्य बोधे सहायता भवति।

  • 3

    एतेन लेखनाभ्यासः वर्धते।

  • 4

    छात्राणां कृतीनां संग्रह: ताः सुरक्षिताः स्थापनम् एतस्य प्रमुखं प्रयोजनम्।

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book