पाठ्यपुस्तकात् बहि: गन्तव्यम् इति उक्ते: अर्थ:......

  • 1

    पाठ्यपुस्तकसमाप्ति: न अत्यन्तम् आवश्यकम्

  • 2

    पाठ्यपुस्तकानां काठिन्य-स्तर: छात्राणां बोधस्तराद् बहि: भवित

  • 3

    पाठ्यपुस्तकस्तरात् किञ्चित् ऊर्ध्वस्तरे पाठनम्

  • 4

    पाठ्यपुस्तकम् अतिरिच्य अन्यसंसाधनानाम् वितरणम्

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book