संस्कृतभाषायाः व्याकरणशास्त्रे पाणिनिर्महान् वैयाकरणः अभवन् ।अस्य पितुर्नाम पणिनः मातुश्च नाम दाक्षी आसीत्। तस्मादेवदाक्षीपुत्रः पाणिनिः कथ्यते । छन्दः शास्त्रस्य रचयिता पिङ्गलःपाणिने अनुजः आसीत्। अतः छन्दः शास्त्रं 'पिङ्गलशास्त्रम्'इत्युच्यते। पाणिनिः ख्रिष्टाब्दात् पञ्चशतवर्षपूर्वम् (500 ई.पू.)अजायत । तस्य जन्म शलातुरग्रामे अभवत् तस्माद् अयंशालातुरीयः अपि उच्यते । शालातुरग्रामस्यैव नाम सम्प्रति लाहौर इति जातम् । पाणिनि: कस्य शास्त्रस्य ज्ञाता आसीत्-

  • 1

    छन्दशास्त्रस्य

  • 2

    पिङ्गलशास्त्रस्य

  • 3

    व्याकरणशास्त्रस्य

  • 4

    नाट्यशास्त्रस्य

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book