लेखनं भाषणात् भिन्नम् अस्ति-

  • 1

    लेखने गतिविधि-आधारित-प्रवाह: अधिकं भवति

  • 2

    लेखने व्याकरणात्मक-संरचनाया: अधिक-सम्बन्ध: न भवति

  • 3

    लेखनं प्राय: मुक्तं भवति

  • 4

    लेखने पुनरावृत्त्या अथवा संक्षेपीकरणस्य न्यूनता

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book