अस्मांक देशे बहुनि तीर्थस्थानानि सन्ति। तेषु वाराणसी अपि एकं प्रसिद्धं तीर्थस्थानम् अस्ति। इदं काशीनाम्नापि प्रसिद्धं वर्तते। एतत् पुण्यप्रदं प्राचीनतमं तीर्थस्थानं पर्तते।
अनेकेषु प्राचीनग्रन्थेषु अस्य महिमा वर्णित:। स्कन्दपुराणस्य काशीखण्डे अस्या: वाराणस्या: विस्तरेण वर्णनं विहितम्। इयं नगरी गङ्गाया: पवित्रे तटे विराजमाना अस्ति। अत्र विश्वनाथस्य प्रसिद्धं सुवर्णचूडं मन्दिरम् अस्ति। अन्यानि अपि बहूनि देवमन्दिराणि सन्ति। स्कन्दपुराणस्य कस्मिन् खण्डे वाराणस्या: वर्णनं  विहितम्-

  • 1

    पुराणखण्डे

  • 2

    भारतखण्डे

  • 3

    उत्तरकाण्डे

  • 4

    काशीखण्डे

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book