विश्वस्य सर्वान् जनान् प्रति बन्धुत्वस्य भावः एव विश्वबन्धुत्वम्इति कथ्यते। शान्तिमयाय जीवनाय विश्वबन्धुत्वस्य भावनानितरां महत्त्वं भजते । भावनैका अपरिहार्या आवश्यकता ।सर्वजनहितं सर्वजनसुखं च बन्धुत्वं विना न सम्भवति ।विश्वबन्धुत्वम् एव दृष्टौ निधाय केनापि मनीषिणा निर्दिष्टम्-
अयं निजः परोवेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
संसारे सर्वेषु मानवेषु समानं रक्तं प्रवहति, सर्वेषां च नियन्तैकःएव अस्ति। एतत्सर्वं जानन्तः अपि जनाः स्वार्थपरायणतयापरस्परं कलहं कुर्वन्ति । अस्य मूलकारणं विश्वबन्धुत्वस्य अभावएव अस्ति । अतएव सर्वेषु विश्वबन्धुत्वस्य भावना नितान्तम्अपेक्षिता वर्तते । परस्परकलहस्य मूलकारणम् अस्ति-

  • 1

    विश्वबन्धुत्वस्य अभावः

  • 2

    स्वार्थपरायणता

  • 3

    ज्ञानस्य अभावः

  • 4

    सुखस्य अभावः

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book