भाषादक्षतायां के द्वे तत्त्वे सन्निविष्टे?

  • 1

    लिप्यन्तरणं सुन्दरं हस्ताक्षरम् च

  • 2

    शुद्धता धाराप्रवाहः च

  • 3

    द्रुतपठनं क्रमवीक्षणं च (Skimming and Scanning)

  • 4

    योग्यम् उच्चारणं गंभीरतया पठनं च

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book