कस्मिंश्चित् पाठे उपस्थितस्य चित्रस्थ प्रतिकृति: वा कथं प्रयोग: क्रियते-

  • 1

    एतत् पुस्तकस्य अदृश्यसंकल्पनानाम् अवबोधे सहायं करोति।

  • 2

    पाठस्य रचना कठिना भवति, किन्तु तस्य चित्राणाम् अङ्कनं सरलम्।

  • 3

    पाठ्यपुस्तकेषु पाठेषु च प्रतिकृतीनाम् उपस्थिते: इदानी चलनम् (Trend) अस्ति।

  • 4

    एतत् पाठ्यपुस्तक्म् आकर्षकं करोति।

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book