एकस्य पाठस्य पठनसमये अधोलिखितेषु किम् अत्यावश्यकम्-

  • 1

    पाठस्य अर्थावबोध:

  • 2

    सीघ्रतया पठनम्

  • 3

    शुद्धोच्चारणेन सह पठनम्

  • 4

    विरामचिह्नानां शुद्धतया प्रयोग:

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book