द्वितीयकक्षाया: शिक्षिका ‘ताशा’ छात्राणां शब्दभण्डारवर्धने बहुबलं ददाति। शब्दभण्डारवृद्ध्यर्थ तया क: उपाय: अवलम्ब्येत-

  • 1

    प्रत्येकं नूतनस्य कठिनस्य वा शब्दस्य कृते छात्रा: शब्दकोषं पश्यन्तु

  • 2

    छात्रा: पाठे प्रत्येकं नूतनशब्दस्य अधोरेखाङ्कनं कुर्वन्तु तथा च तान् कण्ठस्थी कुर्वन्तु।

  • 3

    नूतनपाठस्य पठनात् पूर्वं छात्रै: सर्वे शब्दा: स्मर्तव्या:

  • 4

    दत्तसन्दर्भे छात्रा: नूतनशब्दानाम् अर्थनाम् अनुमानं कुर्वन्तु

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book