एकदा स्वातिनामकः मुनिः पिपासया पीडितोऽभवत् । जलमूलम् अन्विष्यता तेन कश्चन आह्लादकरः शब्दः श्रुतः । तम् अनुसृत्य स अग्रे गतः । तत्र कुत्रचित् पर्वतात् पतन्तः जलबिन्दवः शुष्कपर्णानाम् उपरि पतित्वा मधुरं संगीतं जनयन्ति स्म। एतद् अवगत्य प्रेरितः स तृषाकुलतां विस्मृत्य वेगेन आश्रम् आगतवान्। संगीतसाधनेषु प्रतिध्वनेः उत्पादनार्थ यः सूक्ष्मक्रमः आवश्यकः तम् अन्विष्टवान् सः। एवं यत् सङ्गीतसाधनं निर्मितवान् तस्य नाम मृदङ्ग इति।
‘पीडितोऽभवत्' पदस्य सन्धिच्छेदः अस्ति-

  • 1

    पीड् + अभवत्

  • 2

    पीडितः + अभवत्

  • 3

    पीडित + अभवत्

  • 4

    पीडा + अभवत्

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book