भाषाशिक्षणे नैदानिकपरीक्षाया: उद्देश्यम् अस्ति -

  • 1

    शिक्षार्थिनां बोधे अभावं ज्ञातुम्

  • 2

    अभिभावकेभ्य: प्रतिपुष्टि प्रदातुम्

  • 3

    छात्राणां प्रगतिविवरणपत्रं पुरपुरयितुम्

  • 4

    अन्तिममूल्याङ्कनकृते प्रश्नपत्रनिर्माणं योजनां च कर्तुम्

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book