‘क्रोशं कुटिला नदी’ इत्यस्मिन् द्वितीया भवति -

  • 1

    ‘कालाध्वनोरत्यन्तयसंयोगे’ इति सूत्रेण

  • 2

    ‘साधकतमं करणम्’ इति सूत्रेण

  • 3

    ‘कर्तृकरणयोस्तृतीया’ इति सूत्रेण

  • 4

    ‘कर्तुरीप्सिततमं कर्म’ इति सूत्रेण 

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book