‘वह विद्यालय की ओर जाता है’ अस्य वाक्यस्य संस्कृतानुवाद: अस्ति -

  • 1

    स: विद्यालस्य प्रति गच्छति

  • 2

    स: विद्यालयेन प्रति गच्छति

  • 3

    स: विद्यालयात् प्रति गच्छति

  • 4

    स: विद्यालयं प्रति गच्छति

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book