निर्देश: नीचे दिए गए अपठित गद्यांश को ध्यानपूर्वक पढ़कर पूछे गए प्रश्न का उत्तर दीजिए। एकदा राजुकमार: सिद्धार्थ: विहराय उद्याने गतवान्। सहसा स: क्रन्दनध्वनिम अश्रणोत्। तदैव च एक: हंस: तस्य सम्मुखे भूमौ। अपतत्। तं द्रष्ट्वा सिद्धार्थ: करूणापूर्व: सञ्जात: । पुनश्च स: हंसस्य शरीराद् बाणं निष्कास्य यावत्पश्यति तावद् देवदत्त: तत्र समागत: स: सिद्धार्थम् उक्तवान भो सिद्धार्थ! एष: हंस: मया हत: इमं हंसं मह्यं देहि, सिद्धार्थ: उच्चै: अवदत्-न दास्यामि । अहम् अस्य रक्षक:। प्रश्न: 'विलोक्य' इति पदस्य गंद्याशे पर्याय पदं किं प्रयुक्तम् ?

  • 1

    द्रष्टवा

  • 2

    गतवान्

  • 3

    अश्रणोत्

  • 4

    उक्तवान

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book