अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत-
विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः ।
आवेष्टितं महासः चन्दनं न विषायते।।
मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ।
मनस्यन्द् वचस्यन्यद् कर्मण्यन्यद् दुरात्मनाम्।।
चिन्तनीया विपदायादावेव प्रतिक्रिया
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ।।
सेवितव्यो महावृक्षः फलच्छायासमन्वितः ।
यदि दैवात्फलं नास्ति छाया केन निवार्यते ।।
सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनम् ।
सर्पो दशति कालेन दुर्जनस्तु पदे पदे ।।
यस्मिन् देशे न सम्मानो न प्रीतिर्न च बान्धवाः
न च विद्यागमः कश्चित् न तत्र दिवसं वसेत्
सड्गदोषेण के विकृतिं न गच्छन्ति ?

  • 1

    मानवा:

  • 2

    जन्तव:

  • 3

    साधवा:

  • 4

    धुन्धकारिण्य:

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book