मातृभाषाधारित-बहुभाषावाद: नाम किम् ?

  • 1

    केवलं मातृभाषाया: अधिगम:

  • 2

    मातृभाषामाध्यमेन अधिगम:

  • 3

    प्रथमं मातृभाषाया: अधिगम: तदनन्तरम् अधिकानां भाषाणां योग:

  • 4

    अनेकभाषाणां विदेशिभाषाणां च मातृभाषारूपेण अध्ययनम्।

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book