समुच्चयभाषा-उपागम: अस्ति---

  • 1

    विद्यार्थिनां भाषाधिगम: भवति अक्षरध्वनिज्ञानानन्तरं शब्दानां, शब्दसमूहानां वाक्यानां च ज्ञानेन इति अवधारणा।

  • 2

    विद्यार्थिनां भाषाधिगम: भवति भाषिकखण्डेभ्य: अनन्तरं ते वर्णानाम् अक्षराणां च बोधं कुर्वन्ति इति अवधारणा।

  • 3

    भाषाधिगमस्य आरम्भ: भवति लघुतमेन एककेन वर्णमालाया: अक्षरेण इति अवधारणा।

  • 4

    सर्वा: भाषा समानमार्गेण एव अधिगम्यन्ते इति अवधारणा।

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book