कथाकथनम् एकं शिक्षणशास्त्रीयम् उपकरणम् अस्ति। तस्य उपयोग: क्रियते ----

  • 1

    श्रवणकतिविधौ छात्रान् नियोजयितुम्।

  • 2

    छात्राणां सम्भाषणकौशलस्य विकासार्थम्।

  • 3

    भाषासाहित्यकौशलस्य विकासार्थम्।

  • 4

    कक्षायाम् अनुशासनं पालयितुम्।

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book