ससन्दर्भं व्याकरणम् नाम-

  • 1

    पुन: पुन:अभ्यासबलेन व्याकरणस्य अधिगमनम्।

  • 2

    पूर्वम् रूपाणाम् ज्ञानम् अनन्तरं प्रयोगं इति प्रवृत्ति:

  • 3

    स्वाभाविकभाषाया: उदाहरणेषु रूपाणां परिचय: तथा च सन्दर्भे तेषाम् अध्ययनम्

  • 4

    व्यवस्थित संरचनामाध्यमेन रूपाणाम् अधिगमनम् येन विद्यार्थी क्रमश: विकास प्राप्नोति।

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book