पुन: पुन:अभ्यासबलेन व्याकरणस्य अधिगमनम्।
पूर्वम् रूपाणाम् ज्ञानम् अनन्तरं प्रयोगं इति प्रवृत्ति:
स्वाभाविकभाषाया: उदाहरणेषु रूपाणां परिचय: तथा च सन्दर्भे तेषाम् अध्ययनम्
व्यवस्थित संरचनामाध्यमेन रूपाणाम् अधिगमनम् येन विद्यार्थी क्रमश: विकास प्राप्नोति।
Post your Comments