पाठ्यपुस्तके निर्मातार: वृत्तपत्र-पत्रिकादि-मूललेखेभ्य: पाठान् कविता: वर्णनानि समाह्रत्य पाठ्यपुस्तकेषु नियोजयन्ति किमर्थम् ?

  • 1

    तेषु विश्वसनीया स्वाभाविकी च भाषा विद्यते।

  • 2

    पाठ्यपुस्तकनिर्मातृभ्य: तानि रोचन्ते

  • 3

    अभ्यासप्रश्नानां निर्माणं तेषाम् उपयोगिता भवति।

  • 4

    तानि पठनार्थम् उपयोगीनि भवन्ति ।

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book