अधस्तनेषु अभिजातभाषाया: किं निकषं नास्ति ?

  • 1

    भाषायां: 1500-2000 वर्षपुरातन: इतिहास: लिखित- साहित्यम् अस्ति ।

  • 2

    भाषाया: कानिचन प्राचीनसाहित्यानि महाकाव्यानि सन्ति।

  • 3

    भाषा अनुसूचितभाषावर्गे न स्यात्

  • 4

    भाषाया: मौलिकसाहित्यपरम्परा स्यात् इतरभाषावर्गेभ्य: उद्धृतसाहित्यं न स्वीकुर्यात् ।

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book