युवलेखकानाम् आवश्यकतानुसारं शिक्षका: प्रतिक्रियां कुर्यात्-

  • 1

    तै: कृतानां व्याकरणगतत्रुटीनां विस्तृतप्रतिपुष्टिं दत्वा ।

  • 2

    तै: सम्यक् कार्यं कृतम् इति प्रशंसां कृत्वा तेषां कृतिभ्य: उद्धरणं कृत्वा तेषां कृतिभ्य: उद्धरणं कृत्वा विशिष्टटिप्पणी च दत्वा ।

  • 3

    त्रुटीनाम् उपेक्षां कर्तुं निर्दिश्य।

  • 4

    कक्षायां तेषाम् उत्तमलेखनार्थं सम्माननं कृत्वां ।

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book