मातृभाषाया : संसाधनरूपेण प्रयोगदृष्ट्या अधोलिखितेषु का उक्ति: च समीचीना ?

  • 1

    एषा बालानाम् अधिगमे चिन्तने सम्प्रेषणे च सहाय्यं करोति

  • 2

    तेषाम् अर्थबोधप्रक्रियायाम् मातृभाषा गुणात्मकभूमिकां निर्वहति।

  • 3

    शिक्षिणविधानां विस्तारार्थं मातृभाषा सहाय्यं करोति।

  • 4

    द्वितीयभाषाया: उपेक्षां कर्तुं मातृभाषा सहाय्यं करोति ।

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book