पाठ्यपुस्तक बहिर्गमनम् इत्युक्ते-

  • 1

    पाठ्यपुस्तकम् अतिरिच्य पूरकपाठनसामग्रीणां प्रबन्धम्

  • 2

    पाठ्यपुस्तकस्य उपेक्षां कृत्वा तत: बहिर्गमनम्

  • 3

    पाठ्यपुस्तककेन्द्रितज्ञानम् स्यात्।

  • 4

    पाठ्यपुस्तकात् बहिर्गमनं कृत्वा छात्राणां भारम् अधिकं न वर्धयेत् ।

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book