प्रस्तुत गद्यांश के आधार पर प्रश्नों के उत्तर दीजिए । जनतन्त्राभिधाना शासनप्रणाली अस्माकं देशे प्रवर्त्तमानाऽस्ति। राजनयशास्त्रज्ञैः विद्वद्भिः राजतन्त्रं कुलीनतन्त्रं प्रजातन्त्रमिति शासनप्रणाल्यास्त्रयो भेदाः प्रतिपादिताः। राजतन्त्रम् राज्ञः शासनम्, कुलीनतन्त्रम्- कुलीनानां विशिष्टजनानां शासनम्, जनतन्त्रम् जनानां शासनमिति तैराधुनिकैः व्याख्यातम्। जनतन्त्रे राज्ञः स्थानं जनाः गृहणन्ति। कर्त्तव्यबोध एव जनतन्त्रस्य मूलाधारः। यस्मिन् कस्मिन् वा कार्ये नियुक्ताः कर्त्तव्यसम्पादनसमुत्सुकाः सततं राष्ट्रविकासे निरताः विहितसाध्यं साध्यन्तोऽश्रान्ताः श्रमशीला देशवासिनो नागरिका एव स्वराष्ट्रमुन्नेतुं क्षमन्ते इति जन्तन्त्रपद्धत्याः महद्वैशिष्ट्यम्। राजनीतिज्ञों ने शासन प्रणाली के मुख्यतः कितने भेद बताए हैं ?

  • 1

    चार

  • 2

    तीन

  • 3

    पाँच

  • 4

    दो

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book