प्रस्तुत गद्यांश के आधार पर प्रश्नों के उत्तर दीजिए – प्रयागः गङ्गायमुनयोः सङ्गमे स्थितः अस्ति। अत्र ब्रह्मणः प्रकृष्टयागकरणात् अस्य ‘प्रयागः’ नाम अभवत्। ‘प्रयाग’ नगरं पुराणेषु पवित्रतमं, पुण्यदं मोक्षदञ्च कीर्तितम्। इदं नगरं भारतवर्षस्य प्रमुखनगरेषु वर्तते। प्रयागस्य अपरं नाम ‘इलाहाबाद’
इत्यपि वर्तते। इदं कथ्यते यत् प्रयागस्य ‘इलाहाबाद’ नाम अकबरनामा सम्राट स्व- ‘इलाही’ धर्मानुसारेण कृतवान्। प्रयागे उत्तरप्रदेशस्य उच्चन्यायायोऽपि स्थितः अस्ति। प्रयागः उच्चशिक्षायाः प्रधानं केन्द्रम् अस्ति। इदं नगरं स्व ऐतिहासिकमहत्त्वमपि अधिकरोति। ‘प्रयाग’ शब्द का अर्थ है –

  • 1

    प्रकृष्ट में

  • 2

    प्रकृष्ट पूजा

  • 3

    प्रकृष्ट पर्व

  • 4

    प्रकृष्ट दान

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book