निर्देश – अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां प्रदत्तेषु समुचित् उत्तरं चित्वा लिखत।
एकदा स्वातिनामकः मुनिः पिपासया पीडितोऽभवत्। जलमूलम् अन्विष्यता तेन कश्चन आह्वादकरः शब्दः श्रुतः। तम् अनुसृत्य स अग्रे गतः। तत्र कुत्रचित् पर्वतात् पतन्तः जलबिन्दवः शुष्कपर्णानाम् उपरि पतित्वा मधुरं संगीतं जनयन्ति स्म। एतद् अवगत्य प्रेरितः स तृषाकुलतां विस्मृत्य वेगेन आश्रम् आगतवान्। संगीतसाधनेषु प्रतिध्वनेः उत्पादनार्थ यः सूक्ष्मक्रमः आवश्यकः तम् अन्विष्टवान् सः। एवं यत् सङ्गीतसाधनं निर्मितवान् तस्य नाम मृदङ्ग इति। ‘अन्विष्यता’ इति पदे विभक्तिः अस्ति ?

  • 1

    चतुर्थी

  • 2

    तृतीया

  • 3

    प्रथमा

  • 4

    द्वितीया

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book