निर्देश : अधोलिखितं श्लोकद्वयं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु समुचितम् उत्तरं चित्वा लिखत। यात्येकतोऽस्तशिखरं पतिरोषधीनाम्
आविष्कृतोऽरुणपुनरः सर एकतोऽर्कः।
तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां
लोको नियम्यत इवात्मदशान्तरेषु।।
    अन्तर्हिते शशिनि सैव कुमुद्वती मे
    दृष्टिं न नन्दयति संस्मरणीयशोभा।
    इष्ट-प्रवास-जनितान्यबलाजनस्य
    दुःखानि नूनमतिमात्रसुदुः सहानि।।
            (अभिज्ञानशाकुन्तलम्) ‘संस्मरणीयशोभा’ इति पदस्य को विग्रहः समुचितः?

  • 1

    संस्मरणीया चासौ शोभा (कर्मधारय)

  • 2

    संस्मरणीया च शोभा च (द्वन्द्व)

  • 3

    संस्मरणे शोभा (तत्पुरष)

  • 4

    संस्मरणीया शोभा यस्य (बहुव्रीहि)

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book