निर्देश : अधोलिखितं श्लोकद्वयं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु समुचितम् उत्तरं चित्वा लिखत। यात्येकतोऽस्तशिखरं पतिरोषधीनाम्
आविष्कृतोऽरुणपुनरः सर एकतोऽर्कः।
तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां
लोको नियम्यत इवात्मदशान्तरेषु।।
    अन्तर्हिते शशिनि सैव कुमुद्वती मे
    दृष्टिं न नन्दयति संस्मरणीयशोभा।
    इष्ट-प्रवास-जनितान्यबलाजनस्य
    दुःखानि नूनमतिमात्रसुदुः सहानि।।
            (अभिज्ञानशाकुन्तलम्) ‘लोको नियम्यत इवात्मदशान्तरेषु’ इति पङ्क्तेः किं वास्तविकं तात्पर्यम् ?

  • 1

    लोके आत्मदशाविवेचनं न कोऽपि करोति।

  • 2

    लोकाः दशान्तराणि संप्राप्य विमूढा भवन्ति।

  • 3

    लोकाः स्वकीयदशाभ्यो न नियम्यन्ते।

  • 4

    स्व-स्व-विपत्ति-सम्पत्ति-दशायां केनापि दुःखहर्षौ न कार्यौ

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book