निर्देश : अधोलिखितं श्लोकद्वयं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु समुचितम् उत्तरं चित्वा लिखत। यात्येकतोऽस्तशिखरं पतिरोषधीनाम्
आविष्कृतोऽरुणपुनरः सर एकतोऽर्कः।
तेजोद्वयस्य युगपद् व्यसनोदयाभ्यां
लोको नियम्यत इवात्मदशान्तरेषु।।
    अन्तर्हिते शशिनि सैव कुमुद्वती मे
    दृष्टिं न नन्दयति संस्मरणीयशोभा।
    इष्ट-प्रवास-जनितान्यबलाजनस्य
    दुःखानि नूनमतिमात्रसुदुः सहानि।।
            (अभिज्ञानशाकुन्तलम्) सा कुमुद्वती दर्शकानां नेत्राणि कुतो न नन्दयति ?

  • 1

    उषः प्रकाशे तदीयवर्णपरिवर्तनं जातम्।

  • 2

    तां न कोऽपि पश्यति।

  • 3

    चन्द्रिकाभावात् सा म्लानमुखी संवृत्ता।

  • 4

    सूर्यप्रकाशम् असहमाना सा म्लानतां गता।

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book