नोट – अभ्यर्थिनः पञ्चमभागस्य प्रश्नानाम् उत्तराणि दद्युः, यदि तैः संस्कृतं द्वितीयभाषा रुपेण चितम्।
सूचनाः अधोलिखितप्रश्नानां विकल्पात्मकोत्तरेभ्युः उचिततमम् उत्तरं चित्वा लिखत। मातृभाषाधारितः बहुभाषावादः नाम

  • 1

    मातृभाषया एव अधिगमः

  • 2

    विद्यालयशिक्षणस्य दशवर्षाणि मातृभाषाशिक्षणम्

  • 3

    मातृभाषाया आरभ्य बहूनां भाषाणां प्रति संक्रमणम्

  • 4

    भारतीयानां वैदेशिकानां चेति बहूनां भाषाणाम् अधिगमः

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book