नोट – अभ्यर्थिनः पञ्चमभागस्य प्रश्नानाम् उत्तराणि दद्युः, यदि तैः संस्कृतं द्वितीयभाषा रुपेण चितम्।
सूचनाः अधोलिखितप्रश्नानां विकल्पात्मकोत्तरेभ्युः उचिततमम् उत्तरं चित्वा लिखत। अतिसम्मर्दकक्षां नियन्त्रयितुम् अधस्तनमार्गेषु कस्य महत्वं न्यूनतमम् अस्ति ?

  • 1

    विभिन्नानाम् अधिगमशैलीनाम् उपयोगः

  • 2

    छात्रेभ्यः समूहकार्यस्य युगलकार्यस्य च प्रदानम्

  • 3

    स्वयं पाठस्य अध्ययनस्य कृते छात्रेभ्यः निर्देशनम्

  • 4

    छात्रेभ्यः सार्थकं प्रामाणिकं च कार्यनियोजनम्

Answer:- 3

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book