नोट – अभ्यर्थिनः पञ्चमभागस्य प्रश्नानाम् उत्तराणि दद्युः, यदि तैः संस्कृतं द्वितीयभाषा रुपेण चितम्।
सूचनाः अधोलिखितप्रश्नानां विकल्पात्मकोत्तरेभ्युः उचिततमम् उत्तरं चित्वा लिखत। भाषाविकासे अधोलिखितेषु कस्य महत्वं सर्वाधिकम् ?

  • 1

    पठपाठनसाहयकसामग्रीणाम् अधिकाधिकप्रयोगः

  • 2

    मूल्याङ्कनकृते विभिन्नसाधनानां कौशलानां च प्रयोगः

  • 3

    पाठगतानाम् अभ्यासकार्याणां समाप्तिः

  • 4

    शिक्षार्थिभ्यः परस्परं भावादानप्रदानस्य अधिकाधिकम् अवसरप्रदानम्

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book