नोट – अभ्यर्थिनः पञ्चमभागस्य प्रश्नानाम् उत्तराणि दद्युः, यदि तैः संस्कृतं द्वितीयभाषा रुपेण चितम्।
सूचनाः अधोलिखितप्रश्नानां विकल्पात्मकोत्तरेभ्युः उचिततमम् उत्तरं चित्वा लिखत। भाषाशिक्षणे नैदानिकपरीक्षाया उद्देश्यम् अस्ति

  • 1

    शिक्षार्थिनां बोधे अभावं ज्ञातुम्

  • 2

    अभिभावेभ्यः प्रतिपुष्टि प्रदातुम्

  • 3

    छात्राणं प्रगतिविवरणपत्रं पुरयितुम्

  • 4

    अन्तिममूल्याङ्कनकृते प्रश्नपत्रनिर्माणं योजनां च कर्तुम्

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book