नोट – अभ्यर्थिनः पञ्चमभागस्य प्रश्नानाम् उत्तराणि दद्युः, यदि तैः संस्कृतं द्वितीयभाषा रुपेण चितम्।
सूचनाः अधोलिखितप्रश्नानां विकल्पात्मकोत्तरेभ्युः उचिततमम् उत्तरं चित्वा लिखत। भाषादक्षतायाः कृते अधोलिखितेषु कस्य महत्वं सर्वाधिकम्?

  • 1

    न्यूनमूल्यशिक्षणसहायकसामग्रीणां प्रयोगः

  • 2

    शुद्धोच्चारणेन सह वाचनम्

  • 3

    सुन्दरहस्ताक्षरैः अभ्यासकार्यलेखनम्

  • 4

    शुद्धतायाः धाराप्रवाहस्य च विकासः

Answer:- 2

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book