सूचना : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्म्कोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
महाजनस्य ससंसर्गः कस्य नोन्नतिकारकः।
पद्मपत्रस्थितं वारि धत्ते मुक्ताफलश्रियम्।।1।।
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णानि नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही।।2।।
मयूराणां वने नृत्यं सुन्दरं कियतोऽपि सन्।
न दृष्ट गुणिभिर्यावत् तावदस्ति निरर्थकम्।।3।।
बहूनामपि शास्त्राणं केवलं पठनेन किम।
न चेदाचरणं तेषां क्रियते शस्त्रधारिणा।।4।।
मूर्खस्य पञ्च चिह्नानि गर्वो दुर्वचनं तथा।
कोधश्च दृढवादश्च परवाक्येष्वनादरः।।5।।
विद्या विवादाय धनं मदाय
शक्तिः परेषां परिपीडनाय।
खलस्य साधोर्विपरीतमेतत्
ज्ञानाय दानाय च रक्षणाय।।6।। ‘वस्त्राणि’ पदस्य कृते द्वितीये श्लोके किं पदं प्रयुक्तम्

  • 1

    वसांसि

  • 2

    जीर्णानि

  • 3

    गृह्णाति

  • 4

    शरीराणि

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book