निर्देश ः सर्वाधिकं समीचीनं विकल्पं चित्वा निम्नलिखितप्रश्नानाम् उत्तरं दीयताम्। छात्राणां भाषणकौशल-विकासार्थं ध्वनिक्रमस्य उपयोगः कथं करणीयः ?

  • 1

    भाषणयुक्त-श्रुतलेखद्वारा

  • 2

    व्यंग्यचित्राणां अथवा अन्य-दृश्यसामग्र्याः प्रयोगद्वारा

  • 3

    मूलतत्त्वाधारित-कथायाः विवरण-कथा द्वारा

  • 4

    अभिसंचित-ध्वनि-श्रवण-पश्चात् श्रुतसामग्रीमाधारीकृत्य व्याख्याद्वारा अथवा कथाकथनद्वारा

Answer:- 4

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book