‘एकालाप’ द्वारा त्रयाणां उपकौशलानाम् आकलनं क्रियते -

  • 1

    स्वरलहरी (Tone), ध्वनिगुणः, गतिः

  • 2

    ध्वनिगुणः, शैली, वस्तुः प्रस्तुतिः

  • 3

    वक्त्रानुमानम्, स्वरलहरी, सन्दर्भः

  • 4

    भावभङ्गिमा, वक्त्रानुमानम् वक्तुः प्रस्तुतिः

Answer:- 1

Post your Comments

Your comments will be displayed only after manual approval.

Test
Classes
E-Book